Original

संन्यासं रोचये साधु कार्यस्यास्य जनार्दन ।प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः ॥ ५ ॥

Segmented

संन्यासम् रोचये साधु कार्यस्य अस्य जनार्दन प्रतिहन्ति मनो मे ऽद्य राजसूयो दुरासदः

Analysis

Word Lemma Parse
संन्यासम् संन्यास pos=n,g=m,c=2,n=s
रोचये रोचय् pos=v,p=1,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
राजसूयो राजसूय pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s