Original

अनारम्भे तु नियतो भवेदगुणनिश्चयः ।गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ॥ १५ ॥

Segmented

अनारम्भे तु नियतो भवेद् अगुण-निश्चयः गुणात् निःसंशयात् राजन् नैर्गुण्यम् मन्यसे कथम्

Analysis

Word Lemma Parse
अनारम्भे अनारम्भ pos=n,g=m,c=7,n=s
तु तु pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अगुण अगुण pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
गुणात् गुण pos=n,g=m,c=5,n=s
निःसंशयात् निःसंशय pos=a,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नैर्गुण्यम् नैर्गुण्य pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i