Original

जरासंधविनाशं च राज्ञां च परिमोक्षणम् ।यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् ॥ १४ ॥

Segmented

जरासंध-विनाशम् च राज्ञाम् च परिमोक्षणम् यदि कुर्याम यज्ञ-अर्थम् किम् ततः परमम् भवेत्

Analysis

Word Lemma Parse
जरासंध जरासंध pos=n,comp=y
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
परिमोक्षणम् परिमोक्षण pos=n,g=n,c=2,n=s
यदि यदि pos=i
कुर्याम कृ pos=v,p=1,n=p,l=vidhilin
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परमम् परम pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin