Original

संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते ।तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ॥ १२ ॥

Segmented

संयुक्तो हि बलैः कश्चित् प्रमादात् न उपयुज्यते तेन द्वारेण शत्रुभ्यः क्षीयते स बलः रिपुः

Analysis

Word Lemma Parse
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
बलैः बल pos=n,g=m,c=3,n=p
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
pos=i
उपयुज्यते उपयुज् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
द्वारेण द्वार pos=n,g=n,c=3,n=s
शत्रुभ्यः शत्रु pos=n,g=m,c=5,n=p
क्षीयते क्षि pos=v,p=3,n=s,l=lat
pos=i
बलः बल pos=n,g=m,c=1,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s