Original

द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे ।जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ॥ ११ ॥

Segmented

द्रव्य-भूताः गुणाः सर्वे तिष्ठन्ति हि पराक्रमे जयस्य हेतुः सिद्धिः हि कर्म दैवम् च संश्रितम्

Analysis

Word Lemma Parse
द्रव्य द्रव्य pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
हि हि pos=i
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
जयस्य जय pos=n,g=m,c=6,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
pos=i
संश्रितम् संश्रि pos=va,g=n,c=1,n=s,f=part