Original

सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् ।सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ॥ १० ॥

Segmented

सर्वैः अपि गुणैः हीनो वीर्यवान् हि तरेद् रिपून् सर्वैः अपि गुणैः युक्तो निर्वीर्यः किम् करिष्यति

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
अपि अपि pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
हीनो हा pos=va,g=m,c=1,n=s,f=part
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
हि हि pos=i
तरेद् तृ pos=v,p=3,n=s,l=vidhilin
रिपून् रिपु pos=n,g=m,c=2,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
अपि अपि pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
निर्वीर्यः निर्वीर्य pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt