Original

युधिष्ठिर उवाच ।सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः ।कथं प्रहिणुयां भीमं बलात्केवलसाहसात् ॥ १ ॥

Segmented

युधिष्ठिर उवाच सम्राज्-गुणम् अभीप्सन् वै युष्मान् स्व-अर्थ-परायणः कथम् प्रहिणुयाम् भीमम् बलात् केवल-साहसात्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सम्राज् सम्राज् pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
अभीप्सन् अभीप्स् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
युष्मान् त्वद् pos=n,g=,c=2,n=p
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
प्रहिणुयाम् प्रहि pos=v,p=1,n=s,l=vidhilin
भीमम् भीम pos=n,g=m,c=2,n=s
बलात् बल pos=n,g=n,c=5,n=s
केवल केवल pos=a,comp=y
साहसात् साहस pos=n,g=n,c=5,n=s