Original

लोकसंहनना वीरा वीर्यवन्तो महाबलाः ।स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥ ५९ ॥

Segmented

लोक-संहननाः वीरा वीर्यवन्तो महा-बलाः स्मरन्तो मध्यमम् देशम् वृष्णि-मध्ये गत-व्यथाः

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
संहननाः संहनन pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
स्मरन्तो स्मृ pos=va,g=m,c=1,n=p,f=part
मध्यमम् मध्यम pos=a,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
गत गम् pos=va,comp=y,f=part
व्यथाः व्यथा pos=n,g=m,c=1,n=p