Original

स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः ।भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ॥ ३२ ॥

Segmented

स गृहे भ्रातृ-वत् भ्रात्रा धर्मराजेन पूजितः भीमेन च ततो ऽपश्यत् स्वसारम् प्रीतिमान् पितुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत् वत् pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s