Original

ततः शक्रः सुरपतिः श्रिया परमया युतः ।युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥ ९ ॥

Segmented

ततः शक्रः सुरपतिः श्रिया परमया युतः युधिष्ठिरम् उवाच इदम् सान्त्व-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
सुरपतिः सुरपति pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s