Original

सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः ।यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥ ८ ॥

Segmented

सर्वे तत्र समाजग्मुः सिद्धाः च परम-ऋषयः यत्र राजा महा-तेजाः धर्म-पुत्रः स्थितो ऽभवत्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan