Original

मरुतः सह शक्रेण वसवश्चाश्विनौ सह ।साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ॥ ७ ॥

Segmented

मरुतः सह शक्रेण वसवः च अश्विनौ सह साध्या रुद्राः तथा आदित्यासः ये च अन्ये ऽपि दिवौकसः

Analysis

Word Lemma Parse
मरुतः मरुत् pos=n,g=m,c=1,n=p
सह सह pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
सह सह pos=i
साध्या साध्य pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p