Original

लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः ।विकृतानि शरीराणि यानि तत्र समन्ततः ।ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् ॥ ५ ॥

Segmented

लोह-कुम्भ्यः शिलाः च एव न अदृश्यन्त भयानकाः विकृतानि शरीराणि यानि तत्र समन्ततः ददर्श राजा कौन्तेयः तानि अदृश्यानि च अभवन्

Analysis

Word Lemma Parse
लोह लोह pos=n,comp=y
कुम्भ्यः कुम्भी pos=n,g=f,c=1,n=p
शिलाः शिला pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
भयानकाः भयानक pos=a,g=f,c=1,n=p
विकृतानि विकृ pos=va,g=n,c=1,n=p,f=part
शरीराणि शरीर pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
तत्र तत्र pos=i
समन्ततः समन्ततः pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=1,n=p
अदृश्यानि अदृश्य pos=a,g=n,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan