Original

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः ।धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः ॥ ४१ ॥

Segmented

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः धर्मेण सहितो धीमान् स्तूयमानो महा-ऋषिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
वृतो वृ pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p