Original

ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः ।निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः ॥ ४० ॥

Segmented

ततो दिव्य-वपुः भूत्वा धर्मराजो युधिष्ठिरः निर्वैरो गत-संतापः जले तस्मिन् समाप्लुतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्य दिव्य pos=a,comp=y
वपुः वपुस् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
निर्वैरो निर्वैर pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
संतापः संताप pos=n,g=m,c=1,n=s
जले जल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
समाप्लुतः समाप्लु pos=va,g=m,c=1,n=s,f=part