Original

नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् ।नदी वैतरणी चैव कूटशाल्मलिना सह ॥ ४ ॥

Segmented

न अदृश्यन्त च ताः तत्र यातनाः पाप-कर्मिन् नदी वैतरणी च एव कूटशाल्मलिना सह

Analysis

Word Lemma Parse
pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
pos=i
ताः तद् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
यातनाः यातना pos=n,g=f,c=1,n=p
पाप पाप pos=n,comp=y
कर्मिन् कर्मिन् pos=a,g=m,c=6,n=p
नदी नदी pos=n,g=f,c=1,n=s
वैतरणी वैतरणी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कूटशाल्मलिना कूटशाल्मलि pos=n,g=m,c=3,n=s
सह सह pos=i