Original

गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् ।अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् ॥ ३९ ॥

Segmented

गङ्गाम् देव-नदीम् पुण्याम् पावनीम् ऋषि-संस्तुताम् अवगाह्य तु ताम् राजा तनुम् तत्याज मानुषीम्

Analysis

Word Lemma Parse
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
पावनीम् पावन pos=a,g=f,c=2,n=s
ऋषि ऋषि pos=n,comp=y
संस्तुताम् संस्तु pos=va,g=f,c=2,n=s,f=part
अवगाह्य अवगाह् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
तत्याज त्यज् pos=v,p=3,n=s,l=lit
मानुषीम् मानुष pos=a,g=f,c=2,n=s