Original

एवमुक्तः स राजर्षिस्तव पूर्वपितामहः ।जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः ॥ ३८ ॥

Segmented

एवम् उक्तः स राज-ऋषिः ते पूर्व-पितामहः जगाम सह धर्मेण सर्वैः च त्रिदशालयैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
त्रिदशालयैः त्रिदशालय pos=n,g=m,c=3,n=p