Original

न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ ।कर्णो वा सत्यवाक्शूरो नरकार्हाश्चिरं नृप ॥ ३६ ॥

Segmented

न सव्यसाची भीमो वा यमौ वा पुरुष-ऋषभौ कर्णो वा सत्य-वाच् शूरो नरक-अर्हाः चिरम् नृप

Analysis

Word Lemma Parse
pos=i
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
वा वा pos=i
यमौ यम pos=n,g=m,c=1,n=d
वा वा pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
कर्णो कर्ण pos=n,g=m,c=1,n=s
वा वा pos=i
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
नरक नरक pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
चिरम् चिरम् pos=i
नृप नृप pos=n,g=m,c=8,n=s