Original

सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत ।श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः ॥ ३२ ॥

Segmented

सोदर्येषु विनष्टेषु द्रौपद्याम् तत्र भारत श्व-रूप-धारिणा पुत्र पुनः त्वम् मे परीक्षितः

Analysis

Word Lemma Parse
सोदर्येषु सोदर्य pos=a,g=m,c=7,n=p
विनष्टेषु विनश् pos=va,g=m,c=7,n=p,f=part
द्रौपद्याम् द्रौपदी pos=n,g=f,c=7,n=s
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
श्व श्वन् pos=n,comp=y
रूप रूप pos=n,comp=y
धारिणा धारिन् pos=a,g=m,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परीक्षितः परीक्ष् pos=va,g=m,c=1,n=s,f=part