Original

पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति ।अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥ ३१ ॥

Segmented

पूर्वम् परीक्षितो हि त्वम् आसीः द्वैतवनम् प्रति अरणी-सहितस्य अर्थे तत् च निस्तीर्णवान्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
परीक्षितो परीक्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आसीः अस् pos=v,p=2,n=s,l=lan
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
अरणी अरणी pos=n,comp=y
सहितस्य सहित pos=a,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
निस्तीर्णवान् अस् pos=v,p=2,n=s,l=lat