Original

एषा तृतीया जिज्ञासा तव राजन्कृता मया ।न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः ॥ ३० ॥

Segmented

एषा तृतीया जिज्ञासा तव राजन् कृता मया न शक्यसे चालयितुम् स्वभावात् पार्थ हेतुभिः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
तृतीया तृतीय pos=a,g=f,c=1,n=s
जिज्ञासा जिज्ञासा pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृता कृ pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
शक्यसे शक् pos=v,p=2,n=s,l=lat
चालयितुम् चालय् pos=vi
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
हेतुभिः हेतु pos=n,g=m,c=3,n=p