Original

तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु ।समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥ ३ ॥

Segmented

तेषु भास्वर-देहेषु पुण्य-अभिजन-कर्मन् समागतेषु देवेषु व्यगमत् तत् तमो नृप

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
भास्वर भास्वर pos=a,comp=y
देहेषु देह pos=n,g=m,c=7,n=p
पुण्य पुण्य pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
कर्मन् कर्मन् pos=n,g=m,c=7,n=p
समागतेषु समागम् pos=va,g=m,c=7,n=p,f=part
देवेषु देव pos=n,g=m,c=7,n=p
व्यगमत् विगम् pos=v,p=3,n=s,l=lun
तत् तद् pos=n,g=n,c=1,n=s
तमो तमस् pos=n,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s