Original

एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् ।धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥ २८ ॥

Segmented

एवम् ब्रुवति देव-इन्द्रे कौरव-इन्द्रम् युधिष्ठिरम् धर्मो विग्रहवान् साक्षाद् उवाच सुतम् आत्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
देव देव pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
कौरव कौरव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विग्रहवान् विग्रहवत् pos=a,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
सुतम् सुत pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s