Original

अत्र स्नातस्य ते भावो मानुषो विगमिष्यति ।गतशोको निरायासो मुक्तवैरो भविष्यसि ॥ २७ ॥

Segmented

अत्र स्नातस्य ते भावो मानुषो विगमिष्यति गत-शोकः निरायासो मुक्त-वैरः भविष्यसि

Analysis

Word Lemma Parse
अत्र अत्र pos=i
स्नातस्य स्ना pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भावो भाव pos=n,g=m,c=1,n=s
मानुषो मानुष pos=a,g=m,c=1,n=s
विगमिष्यति विगम् pos=v,p=3,n=s,l=lrt
गत गम् pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s
निरायासो निरायास pos=a,g=m,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt