Original

मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः ।दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥ २५ ॥

Segmented

मान्धाता यत्र राज-ऋषिः यत्र राजा भगीरथः दौःषन्तिः यत्र भरतः तत्र त्वम् विहरिष्यसि

Analysis

Word Lemma Parse
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
दौःषन्तिः दौःषन्ति pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
भरतः भरत pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
विहरिष्यसि विहृ pos=v,p=2,n=s,l=lrt