Original

कर्मणां तात पुण्यानां जितानां तपसा स्वयम् ।दानानां च महाबाहो फलं प्राप्नुहि पाण्डव ॥ २१ ॥

Segmented

कर्मणाम् तात पुण्यानाम् जितानाम् तपसा स्वयम् दानानाम् च महा-बाहो फलम् प्राप्नुहि पाण्डव

Analysis

Word Lemma Parse
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
पुण्यानाम् पुण्य pos=a,g=n,c=6,n=p
जितानाम् जि pos=va,g=n,c=6,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
स्वयम् स्वयम् pos=i
दानानाम् दान pos=n,g=n,c=6,n=p
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s