Original

अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव ।विहरस्व मया सार्धं गतशोको निरामयः ॥ २० ॥

Segmented

अनुभूय पूर्वम् त्वम् कृच्छ्रम् इतः प्रभृति कौरव विहरस्व मया सार्धम् गत-शोकः निरामयः

Analysis

Word Lemma Parse
अनुभूय अनुभू pos=vi
पूर्वम् पूर्वम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
इतः इतस् pos=i
प्रभृति प्रभृति pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
विहरस्व विहृ pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
गत गम् pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s
निरामयः निरामय pos=a,g=m,c=1,n=s