Original

स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् ।तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥ २ ॥

Segmented

स्वयम् विग्रहवान् धर्मो राजानम् प्रसमीक्षितुम् तत्र आजगाम यत्र असौ कुरुराजो युधिष्ठिरः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
विग्रहवान् विग्रहवत् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रसमीक्षितुम् प्रसमीक्ष् pos=vi
तत्र तत्र pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s