Original

कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः ।स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥ १७ ॥

Segmented

कर्णः च एव महा-इष्वासः सर्व-शस्त्रभृताम् वरः स गतः परमाम् सिद्धिम् यद्-अर्थम् परितप्यसे

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परितप्यसे परितप् pos=v,p=2,n=s,l=lat