Original

यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा ।द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ॥ १५ ॥

Segmented

यथा एव त्वम् तथा भीमः तथा पार्थो यमौ तथा द्रौपदी च तथा कृष्णा व्याजेन नरकम् गताः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तथा तथा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
तथा तथा pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
व्याजेन व्याज pos=n,g=m,c=3,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part