Original

व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति ।व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥ १४ ॥

Segmented

व्याजेन हि त्वया द्रोण उपचीर्णः सुतम् प्रति व्याजेन एव ततो राजन् दर्शितो नरकः ते

Analysis

Word Lemma Parse
व्याजेन व्याज pos=n,g=m,c=3,n=s
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
द्रोण द्रोण pos=n,g=m,c=1,n=s
उपचीर्णः उपचर् pos=va,g=m,c=1,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
व्याजेन व्याज pos=n,g=m,c=3,n=s
एव एव pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दर्शितो दर्शय् pos=va,g=m,c=1,n=s,f=part
नरकः नरक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s