Original

भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते ।तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥ १३ ॥

Segmented

भूयिष्ठम् पाप-कर्मा यः स पूर्वम् स्वर्गम् अश्नुते तेन त्वम् एवम् गमितो मया श्रेयः-अर्थिना नृप

Analysis

Word Lemma Parse
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
गमितो गमय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
श्रेयः श्रेयस् pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s