Original

न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम ।अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥ ११ ॥

Segmented

न च मन्युः त्वया कार्यः शृणु च इदम् वचो मम अवश्यम् नरकः तात द्रष्टव्यः सर्व-राजभिः

Analysis

Word Lemma Parse
pos=i
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
अवश्यम् अवश्यम् pos=i
नरकः नरक pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
राजभिः राजन् pos=n,g=m,c=3,n=p