Original

वैशंपायन उवाच ।स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे ।आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ॥ १ ॥

Segmented

वैशंपायन उवाच स्थिते मुहूर्तम् पार्थे तु धर्मराजे युधिष्ठिरे आजग्मुः तत्र कौरव्य देवाः शक्र-पुरोगमाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
पार्थे पार्थ pos=n,g=m,c=7,n=s
तु तु pos=i
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
देवाः देव pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p