Original

ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः ।जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ॥ ४२ ॥

Segmented

ततस् ते तु उत्तरेण एव तीरेण लवणाम्भसः जग्मुः भरत-शार्दूल दिशम् दक्षिण-पश्चिमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
उत्तरेण उत्तर pos=a,g=n,c=3,n=s
एव एव pos=i
तीरेण तीर pos=n,g=n,c=3,n=s
लवणाम्भसः लवणाम्भस् pos=n,g=m,c=6,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
दक्षिण दक्षिण pos=a,comp=y
पश्चिमम् पश्चिम pos=a,g=m,c=2,n=s