Original

गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ ।पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा ॥ ९ ॥

Segmented

गुरून् च अपि अवमन्यन्त न तु राम-जनार्दनौ पत्न्यः पतीन् व्युच्चरन्त पत्नीः च पतयः तथा

Analysis

Word Lemma Parse
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अवमन्यन्त अवमन् pos=v,p=3,n=p,l=lan
pos=i
तु तु pos=i
राम राम pos=n,comp=y
जनार्दनौ जनार्दन pos=n,g=m,c=2,n=d
पत्न्यः पत्नी pos=n,g=f,c=1,n=p
पतीन् पति pos=n,g=m,c=2,n=p
व्युच्चरन्त व्युच्चर् pos=v,p=3,n=p,l=lan
पत्नीः पत्नी pos=n,g=f,c=2,n=p
pos=i
पतयः पति pos=n,g=m,c=1,n=p
तथा तथा pos=i