Original

व्यजायन्त खरा गोषु करभाश्वतरीषु च ।शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥ ७ ॥

Segmented

व्यजायन्त खरा गोषु करभ-अश्वतरी च शुनी अपि बिडालाः च मूषका नकुलीषु च

Analysis

Word Lemma Parse
व्यजायन्त विजन् pos=v,p=3,n=p,l=lan
खरा खर pos=n,g=m,c=1,n=p
गोषु गो pos=n,g=,c=7,n=p
करभ करभ pos=n,comp=y
अश्वतरी अश्वतरी pos=n,g=f,c=7,n=p
pos=i
शुनी शुनी pos=n,g=f,c=7,n=p
अपि अपि pos=i
बिडालाः बिडाल pos=n,g=m,c=1,n=p
pos=i
मूषका मूषक pos=n,g=m,c=1,n=p
नकुलीषु नकुली pos=n,g=f,c=7,n=p
pos=i