Original

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥ ६ ॥

Segmented

पाण्डुरा रक्त-पादाः च विहगाः काल-चोदिताः वृष्णि-अन्धकानाम् गेहेषु कपोता व्यचरन् तदा

Analysis

Word Lemma Parse
पाण्डुरा पाण्डुर pos=a,g=m,c=1,n=p
रक्त रक्त pos=a,comp=y
पादाः पाद pos=n,g=m,c=1,n=p
pos=i
विहगाः विहग pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
वृष्णि वृष्णि pos=n,comp=y
अन्धकानाम् अन्धक pos=n,g=m,c=6,n=p
गेहेषु गेह pos=n,g=n,c=7,n=p
कपोता कपोत pos=n,g=m,c=1,n=p
व्यचरन् विचर् pos=v,p=3,n=p,l=lan
तदा तदा pos=i