Original

विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा ।चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु ।नोपशाम्यति शब्दश्च स दिवारात्रमेव हि ॥ ४ ॥

Segmented

विवृद्ध-मूषक रथ्या विभिद्-मणिक तथा चीचीकूची इति वाश्यन्त्यः सारिका वृष्णि-वेश्मसु न उपशाम्यति शब्दः च स दिवारात्रम् एव हि

Analysis

Word Lemma Parse
विवृद्ध विवृध् pos=va,comp=y,f=part
मूषक मूषक pos=n,g=f,c=1,n=p
रथ्या रथ्या pos=n,g=f,c=1,n=p
विभिद् विभिद् pos=va,comp=y,f=part
मणिक मणिक pos=n,g=f,c=1,n=p
तथा तथा pos=i
चीचीकूची चीचीकूची pos=n,g=f,c=1,n=s
इति इति pos=i
वाश्यन्त्यः वाश् pos=va,g=f,c=1,n=p,f=part
सारिका सारिका pos=n,g=f,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p
pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
एव एव pos=i
हि हि pos=i