Original

उत्पेदिरे महावाता दारुणाश्चा दिने दिने ।वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥ ३ ॥

Segmented

उत्पेदिरे महा-वाताः दारुणाश्चा दिने वृष्णि-अन्धक-विनाशाय बहवो रोमहर्षणाः

Analysis

Word Lemma Parse
उत्पेदिरे उत्पद् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वाताः वात pos=n,g=m,c=1,n=p
दारुणाश्चा दिन pos=n,g=n,c=7,n=s
दिने दिन pos=n,g=n,c=7,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
बहवो बहु pos=a,g=m,c=1,n=p
रोमहर्षणाः रोमहर्षण pos=a,g=m,c=1,n=p