Original

अघोषयन्त पुरुषास्तत्र केशवशासनात् ।तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ २२ ॥

Segmented

अघोषयन्त पुरुषाः तत्र केशव-शासनात् तीर्थ-यात्रा समुद्रे वः कर्तव्या इति पुरुष-ऋषभाः

Analysis

Word Lemma Parse
अघोषयन्त घोषय् pos=v,p=3,n=p,l=lan
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
केशव केशव pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
तीर्थ तीर्थ pos=n,comp=y
यात्रा यात्रा pos=n,g=f,c=1,n=s
समुद्रे समुद्र pos=n,g=m,c=7,n=s
वः त्वद् pos=n,g=,c=6,n=p
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
इति इति pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p