Original

इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् ।आज्ञापयामास तदा तीर्थयात्रामरिंदम ॥ २१ ॥

Segmented

इति उक्त्वा वासुदेवः तु चिकीर्षन् सत्यम् एव तत् आज्ञापयामास तदा तीर्थ-यात्राम् अरिंदम

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s