Original

विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः ।मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥ १८ ॥

Segmented

विमृशन्न् एव कालम् तम् परिचिन्त्य जनार्दनः मेने प्राप्तम् स षट्त्रिंशम् वर्षम् वै केशिसूदनः

Analysis

Word Lemma Parse
विमृशन्न् विमृश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
कालम् काल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
परिचिन्त्य परिचिन्तय् pos=vi
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
षट्त्रिंशम् षट्त्रिंश pos=a,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
वै वै pos=i
केशिसूदनः केशिसूदन pos=n,g=m,c=1,n=s