Original

चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः ।तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥ १७ ॥

Segmented

चतुर्दशी पञ्चदशी कृता इयम् राहुणा पुनः तदा च भारते युद्धे प्राप्ता च अद्य क्षयाय नः

Analysis

Word Lemma Parse
चतुर्दशी चतुर्दशी pos=n,g=f,c=1,n=s
पञ्चदशी पञ्चदशी pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
राहुणा राहु pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
तदा तदा pos=i
pos=i
भारते भारत pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
pos=i
अद्य अद्य pos=i
क्षयाय क्षय pos=n,g=m,c=4,n=s
नः मद् pos=n,g=,c=6,n=p