Original

नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने ।समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः ॥ १५ ॥

Segmented

नदन्तम् पाञ्चजन्यम् च वृष्णि-अन्धक-निवेशने समन्तात् प्रत्यवाश्यन्त रासभा दारुण-स्वराः

Analysis

Word Lemma Parse
नदन्तम् नद् pos=va,g=m,c=2,n=s,f=part
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
pos=i
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s
समन्तात् समन्तात् pos=i
प्रत्यवाश्यन्त प्रतिवाश् pos=v,p=3,n=p,l=lan
रासभा रासभ pos=n,g=m,c=1,n=p
दारुण दारुण pos=a,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p