Original

विभावसुः प्रज्वलितो वामं विपरिवर्तते ।नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥ १० ॥

Segmented

विभावसुः प्रज्वलितो वामम् विपरिवर्तते नील-लोहित-माञ्जिष्ठाः विसृजन्न् अर्चिषः पृथक्

Analysis

Word Lemma Parse
विभावसुः विभावसु pos=n,g=m,c=1,n=s
प्रज्वलितो प्रज्वल् pos=va,g=m,c=1,n=s,f=part
वामम् वाम pos=a,g=n,c=2,n=s
विपरिवर्तते विपरिवृत् pos=v,p=3,n=s,l=lat
नील नील pos=a,comp=y
लोहित लोहित pos=a,comp=y
माञ्जिष्ठाः माञ्जिष्ठ pos=a,g=f,c=2,n=p
विसृजन्न् विसृज् pos=va,g=m,c=1,n=s,f=part
अर्चिषः अर्चिस् pos=n,g=f,c=2,n=p
पृथक् पृथक् pos=i