Original

वैशंपायन उवाच ।एवं प्रयतमानानां वृष्णीनामन्धकैः सह ।कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् प्रयतमानानाम् वृष्णीनाम् अन्धकैः सह कालो गृहाणि सर्वेषाम् परिचक्राम नित्यशः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
प्रयतमानानाम् प्रयत् pos=va,g=m,c=6,n=p,f=part
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
अन्धकैः अन्धक pos=n,g=m,c=3,n=p
सह सह pos=i
कालो काल pos=a,g=m,c=1,n=s
गृहाणि गृह pos=n,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
नित्यशः नित्यशस् pos=i