Original

पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि ।त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥ १५ ॥

Segmented

पुत्र-संस्थम् च विपुलम् राज्यम् विप्रोषिते त्वयि त्रयोदश-समाः भुक्तम् दत्तम् च विविधम् वसु

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
संस्थम् संस्थ pos=a,g=n,c=1,n=s
pos=i
विपुलम् विपुल pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
विप्रोषिते विप्रवस् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
त्रयोदश त्रयोदशन् pos=a,comp=y
समाः समा pos=n,g=f,c=2,n=p
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
pos=i
विविधम् विविध pos=a,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s