Original

गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् ।दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् ॥ ९ ॥

Segmented

गान्धारी तु एव धर्म-ज्ञा मनसा उद्वहन्ती भृशम् दुःखानि अवारयत् राजन् मा एवम् इति एव च अब्रवीत्

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
तु तु pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
उद्वहन्ती उद्वह् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i
दुःखानि दुःख pos=n,g=n,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
एव एव pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan